||Sundarakanda ||

|| Sarga 56||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha ṣaṭpaṁcāśassargaḥ||

tatastu śiṁśupāmūlē jānakīṁ paryupasthitām|
abhivādyābravīt diṣṭyā paśyāmi tvāmihākṣatām||1||

tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ|
bhartr̥snēhānvitaṁ vākyaṁ hanumaṁtaṁ abhāṣata||2||

kāmamasya tvamēvaikaḥ kāryasya parisādhanē|
paryāptaḥ paravīraghnaḥ yaśasyaḥ tē balōdayaḥ||3||

śaraistu saṁkulāṁ kr̥tvā laṁkām parabalārdanaḥ|
māṁ nayēdyadi kākut-sthaḥ tat tasya sadr̥śaṁ bhavēt||4||

tadyathā tasya vikrāntamanurūpaṁ mahātmanaḥ|
bhavatyāhavaśūrasya tathā tvamupapādaya||5||

tadarthōpahitaṁ vākyaṁ praśritaṁ hētusaṁhitam|
niśamya hanumān tasyā vākya muttaramabravīt||6||

kṣipramēṣyati kāku-t-sthō haryr̥kṣapravarairvr̥taḥ|
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati||7||

ēvamāśvāsya vaidēhīṁ hanumān mārutātmajaḥ|
gamanāya matiṁ kr̥tvā vaidēhīṁ abhyavādayat||8||

tatassa kapiśārdūlaḥ svāmisaṁdarśanōtsukaḥ|
ārurōha giriśrēṣṭhaṁ ariṣṭhaṁ arimardanaḥ||9||

tuṁgapadmakajuṣṭābhiḥ nīlābhirvanarājibhiḥ|
sōttarīyamivāṁbhōdaiḥ śr̥ṁgāṁtaravilambibhiḥ||10||

bōdhyamānamiva prītyā divākara karaiḥ śubhaiḥ|
unmiṣantamivōddūtaiḥ lōcanairiva dhātubhiḥ||11||

tōyaughanissvanairmaṁdraiḥ prādhīta miva parvatam|
pragītamiva vispaṣṭaiḥ nānāprasravaṇasvanaiḥ||12||

dēvadārubhiratyuccaiḥ ūrdhvabāhumiva sthitam|
prapāta jalanirghōṣaiḥ prākr̥ṣṭa miva sarvataḥ||13||

vēpamāna miva śyāmaiḥ kaṁpamānaiḥ śaradghanaiḥ|
vēṇubhirmārutōddūtaiḥ kūjantamiva kīcakaiḥ||14||

niśsvasantamivāmarṣāt ghōrairāśīviṣōttamaiḥ|
nīhārakr̥tagaṁbhīraiḥ dhyāyantamiva gahvaraiḥ||15||

mēghapādanibhaiḥ pādaiḥ prakāntamiva sarvataḥ|
jr̥ṁbhamāna mivākāśē śikharairabhramālibhiḥ||16||

kūṭaiśca bahudhākīrṇaiḥ śōbhitaṁ bahukandaraiḥ|
sālatālāśvakarṇaiśca vaṁśaiśca bahubhirvr̥tam||17||

latāvitānairvitataiḥ puṣpavadbhiralaṁkr̥tam|
nānāmr̥ga gaṇākīrṇaṁ dhātuniṣyandabhūṣitam||18||

bahuprasravaṇōpētaṁ śilāsaṁcayasaṁkaṭam|
maharṣiyakṣagaṁdharva kinnarōrugasēvitam||19||

latāpādasaṁghātaṁ siṁhādhyuṣitakandaram|
vyāghrasaṁghasamākīrṇaṁ svādumūlaphaladrumam||20||

taṁ ārurōha hanumān parvataṁ pavanātmajaḥ|
rāmadarśana śīghrēṇa praharṣēṇābhicōditaḥ||21||

tēna pādatalākrāntā ramyēṣu girisānuṣu|
saghōṣāḥ samaśīryanta śilāḥ cūrṇīkr̥tāstataḥ||22||

sa taṁ āruhya śailēṁdraṁ vyavarthata mahākapiḥ|
dakṣiṇāduttaraṁ pāraṁ prārthayan lavaṇāṁbhasaḥ||23||

adhiruhya tatō vīraḥ parvataṁ pavanātmajaḥ|
dadarśa sāgaraṁ bhīmaṁ mīnōraganiṣēvitam||24||

sa māruta ivā:' kāśaṁ mārutasyā:' tmasaṁbhavaḥ|
prapēdē hariśārdūlō dakṣiṇāduttaraṁ diśam||25||

sa tadā pīḍitastēna kapinā parvatōttamaḥ|
rarāsa saha tairbhūtaiḥ praviśan vasudhātalam||26||
kampamānaiśca śikharaiḥ patadbhirapi ca drumaiḥ|

tasyōru vēgōnmathitāḥ pādapāḥ puṣpaśālinaḥ||27||
nipēturbhūtalē rugṇāḥ śakrāyudha hatā iva|

kandarāntarasaṁsthānaṁ pīḍitānāṁ mahaujasām||28||
siṁhānāṁ ninadō bhīmō nabhō bhindan sa śuśruvē|

srastāvyāvr̥tta vasanā vyākulīkr̥tabhūṣaṇāḥ||29||
vidyādharyaḥ samutpētuḥ sahasā dharaṇī dharāt|

atipramāṇā balinō dīptajihvā mahāviṣāḥ||30||
nipīḍita śirōgrīvā vyacēṣṭanta mahāhayaḥ|

kinnarōraga gaṁdharvayakṣavidyādharastadā||31||
pīḍitaṁ taṁ nagaraṁ tyaktvā gaganamāsthitāḥ|

sa ca bhūmidharaḥ śrīmān balinā tēna pīḍitaḥ||32||
sa vr̥kṣaśikharōdagraḥ pravivēśa rasātalam|

daśayōjanavistāraḥ triṁśadyōjanamucchritaḥ||33||
dharaṇyām samatāṁ yātaḥ sa babhūva dharādharaḥ|

sa liliṁga yiṣurbhīmaṁ salīlaṁ lavaṇārṇavam||34||
kallōlāsphāla vēlānta mutpapāta nabhō hariḥ||35||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē ṣaṭpaṁcāśassargaḥ ||

|| Om tat sat ||